Sanskrit Segmenter Summary


Input: शरगाढे कृते व्योम्नि छायाभूते समन्ततः
Chunks: śaragāḍhe kṛte vyomni chāyābhūte samantataḥ
Undo(144 Solutions)

śaragāḍhe kte vyomni chāyābhūte samantata 
śara
gāḍhe
kṛte
vyomni
chāyā
bhū
te
samantataḥ
gāḍhe
kṛte
ute
samam
tataḥ
kṛte
ūte
tataḥ
ūte
tataḥ
ute
ūte



Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria